Monday 26 September 2011

Durga Kawach

Durga Kawach :-

Durga Kawach
Durga Puja is a ceremonious occasion, wherein a number of rituals are performed to please the deity of power and courage - Goddess Durga. On the occasion, the devotees of the Goddess chant mantras and sing bhajans, to praise her. One of the very ancient mantras is Durga Kavach, which is a compilation of special shlokas from the Markandey Purana. A part of Durga Saptashti, the shlokas of Durga Kavach should be pronounced accurately, because it is said that wrong pronunciation decreases the power of the shlokas. Chanting Durga Kawach during the festival is considered auspicious by devotees of Ma Durga. So, this Durga Pooja, chant Shree Durga Kawach and seek the blessings of the deity. Given below is Shri Durga Kavach.

Shri Durga Kavach


Atha DevyaaH Kavacham.h

AUM Asya Shrii Chandii Kavachasya
Brahmaa RishhiH AnushhTup.h ChhandaH Chaamundaa Devataa
Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
Shri Jagadamba aPriityarthe Saptashatii PaathaaN Gatvena Jape Viniyogah
AUM Namash Chandikaayai

Maarkandeya Uvaacha

AUM YadhgoohyaM Paramam Loke
Sarva Rakshaakaram NRiNaam.h
Yaanna Kasyachidaakhyaatam
Tanme Bruuhi Pitaamaha

Brahmo Vaach

Asti Goohyatamam Vipra
Sarva bhuuto pakaarakam.h
Devyaastu kavacham punyam
takshinashva Mahaamune

Prathamam Shailaputrii cha

DvitiiyaM Brahmachaarinii
Tritiiyam Chandra ghanteti
Kushmaandeti Chaturthakam.h

Panchamam Skandamaateti

Shhashhtham Kaatyaayaniiti cha
Saptamam Kaalaraatriiti
Mahaagauriitichaashhtamam.h

Navamam Siddhidaatrii cha

Navadurgaah Prakiirtitaah
Uktaanyetaani naamaani
brahmanaiva mahaatmanaa

Agninaa Dahyamaanastu

Shatrumadhye Gato RaNe
Vishhame Durgame chaiva
bhayaarh Sharanam Gataah

Na Teshhaa.n Jaayate

KinchidashubhamranasamkaTe
Naapadam Tasya Pashyaami
Shokaduhkhabhayam na hi

Yaistu Bhaktyaa Smritaa Nuunam

Teshhaa.n vRiddhiH Prajaayate
Ye Tvaan Smaranti Deveshi
Rakshase Taanna Samshayah

Pretasamsthaa tu Chaamundaa

Vaaraahii Mahishhaasanaa
Aindrii GajasamaaruuDhaa
Vaishhnavii Garudaasanaa

Maaheshvarii vRishhaaruuDhaa

Kaumaarii Shikhivaahanaa
LakshmiiH Padmaasanaa
Devii Padmahastaa Hari Priyaa

Shvetaruupadharaa Devii

Iishvarii vRishhavaahanaa
Braahmii hamsasamaaruuDhaa
Sarvaabharanabhuushhitaa

Ityetaa Maatarah Sarvaah

Sarvayoga Samanvitaah
Naanaabharanashobhaaghyaa
naanaaratno pashobhitaah

dRitiyante RathamaaruuDhaa

Devyah Krodhasamaakulaah
ShaNkhaM Chakram Gadaa.n
Shakti.n Halamcha Musalaayudhamh

Khetakam Tomaram Chaiva

Parashu.n Paashameva cha
Kuntaayudham TrishuulaM cha
Shaaraamaayudhamuttamam.h

Daityaanaa.n Dehanaashaaya

Bhaktaanaamabhayaaya cha
DhaarayantyaayudhaaniitthaM
Devaanaa.n cha Hitaaya vai

Namaste.astu Mahaaraudre

Mahaaghoraparaakrame
Mahaabale Mahotsaahe
Mahaabhayavinaashini

Traahi maa.n Devi Dushhprekshye

Shatruunaa.n bhayavardhini
Praachyaa.n Rakshatu Maamaindrii
Aagneyyaamagnidevataa

Dakshine.avatu Vaaraahii

nairityaa.n khadgadhaarinii
Pratiichyaa.n Vaarunii Rakshed.h
Vaayavyaa.n mRigavaahinii

Udiichyaa.n Paatu Kaumaarii

Aishaanyaa.n Shuuladhaarinii
Uurdhva.n Brahmaani me Rakshe
dadhastaad.h Vaishhnavii Tathaa

Evam Dasha Disho Rakshechchaamundaa

Shavavaahanaa yaa me
Chaagratah Paatu Vijaya
Paatu pRishhThatah
Ajitaa Vaama Paarshve tu
Dakshine Chaaparaajitaa
Shikhaamudyotinii Rakshedumaa
Muurdhini Vyavasthitaa

Maalaadharii LalaaTe cha

Bhruvau Rakshed.h Yashasvinii
Trinetraa cha Bhruvormadhye
Yamaghantaa cha Naasike

ShaNkhinii chakshushhormadhye

Shrotrayorrdvaavaasinii
Kapolau Kaalikaa Rakshetkarnamuule
tu ShaaNkarii

Naasikaayaa.n Sugandhaa cha

Uttaroshhthe cha Charchikaa
Adhare ChaamRitakalaa
Jihvaayaa.n cha Sarasvatii

Dantaan.h Rakshatu Kaumarii

kanthadeshe tu chandikaa
Ghantikaa.n Chitraghantaa cha
Mahaamaayaa cha Taaluke

Kaamaakshii Chibukam Rakshed.h

Vaacham me SarvamaNgalaa
Griivaayaa.n Bhadrakaalii cha pRishh
Thavamshe Dhanurdharii

Niilagriivaa BahihkanThe

Nalikaa.n Nalakuubarii
Skandhayoh KhaNginii Rakshed.h
Baahuu me Vajradhaarinii

Hastayordandinii Rakshedambikaa

ChaaNguliishhu cha
NakhaaJNchhuuleshvarii
Rakshetkukshaurakshetkuleshvarii

Stanaurakshenmahaadevii

Manahshokavinaashinii
HRidaye Lalitaa Devii
Udare ShuuladhaariNii

Naabhau cha Kaaminii Rakshed.h

GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me
DhraM Gude Mahishhavaahinii

KaTiyaa.n Bhagavatii Rakshejjaanunii

Vindhyavaasinii
JaNghe MahaabalaaRakshet
sarvakaamapradaayinii

Gulphayornaarasi.nhii cha

PaadapRishhThe tu Taijasii
PaadaaNguliishhu Shrii
Rakshetpaadaadhastalavaasinii

Nakhaan.h DamshhTraakaraalii cha

keshaa.nsh{}chaivo{dhva}.rkeshinii
Romakuupeshhu Kauberii
TvachaM Vaagiishvarii tathaa 33

Raktamajjaavasaamaansaan

yasthimedaa.nsi Paarvatii
Antraani Kaalaraatrishcha
Pittam cha Mukuteshvarii 34

Padmaavatii Padmakoshe Kaphe

ChuuDaamaNistathaa
Jvaalaamukhii Nakhajvaalaa
mabhedyaa Sarvasandhishhu 35

Shukram Brahmaani me

Rakshechchhaayaa.n
Chhatreshvarii tathaa Ahamkaaram
Mano Buddhi.n Rakshenme Dharmadhaarinii

PraaNaapaanau Tathaa

Vyaanamudaanam cha Samaanakam.h
Vajrahastaa cha meRakshet.h
praanam Kalyaanashobhanaa

Rase Ruupe cha Gandhe cha

Shabde Sparshe cha Yoginii
Sattvam Rajastamashchaiva
RakshennaaraayaNii sadaa

Aayuu Rakshatu Vaaraahii

Dharmam Rakshatu Vaishhnavii
Yashah Kiirti.n cha Lakshmii.n cha
Dhanam Vidyaa.n cha Chakrinii

Gotramindraani me Rakshet

pashuunme Raksha Chandike
Putraan.h Rakshenmahaalakshmiir
bhaaryaa.n Rakshatu Bhairavii

Panthaanam Supathaa rakshen

maargam Kshemakarii tathaa
Raajadvaare Mahaalakshmiir
vijayaa Sarvatah Sthitaa

Rakshaahiinam tu Yatsthaanam

Varjitam Kavachena tu
Tatsarvam Raksha me Devi
Jayantii Paapanaashinii

Padamekam na Gachchhettu

Yadiichchhechchhubhamaatmanah
Kavachenaa vRito NityaM
Yatra Yatraiva Gachchhati

Tatra Tatraarthalaabhashcha Vijayah Saarvakaamikah

Yam Yam Chintayate Kaamam
Tam Tam Praapnoti nishchitam.h
Paramaishvaryamatulam Praapsyate Bhuutale Pumaan.h

Nirbhayo Jaayate martyah

samgraameshhvaparaajitaH
Trailokye tu Bhavetpuujyah
KavachenaavRitah Pumaan.h

Idam tu Devyaah Kavacham

Devaanaamapi Durlabham.h
Yah PaThet.hprayato Nityam
Trisandhyam Shraddhayaanvitah

Daivii Kalaa Bhavettasya

Trailokyeshhvaparaajitah
Jiived.h Varshhashatam
saagramapamRityuvivarjitah

Nashyanti Vyaadhayah Sarve

LuutaavisphoTakaadayah
Sthaavaram JaNgamam Chaiva
KRitrimam Chaapi Yadvishham.h

Abhichaaraani Sarvaani

Mantrayantraani Bhuutale
Bhuucharaah Khecharaashchaiva
jalajaashchopadeshikaah

Sahajaa Kulajaa Maalaa

Daakinii Shaakinii Tathaa
Antarikshacharaa Ghoraa
Daakinyashcha MahaabalaaH

Grahabhuutapishaachaashcha

Yakshagandharvaraakshasaah
Brahmaraakshasavetaalaah
Kushhmaandaa Bhairavaadayah

Nashyanti Darshanaattasya

Kavache HRidi Samsthite
Maanonnatirbhaved.h Raag
yastejovRiddhikaram Param.h

Yashasaa varddharte so.api

Kiirti Manditabhuutale
Japetsaptashatii.n Chandii.n
kRitvaa tu Kavacham Puraa

Yaavadbhuumandalam

Dhatte Sashailavanakaananam.h
TaavattishhThati medinyaa.n
Santatih Putra Pautrikii

Dehaante Paramam Sthaanam

Yatsurairapi Durlabham.h
Praapnoti Purushho Nityam
Mahaamaayaa PrasaadataH

Labhate Paramam Ruupam

Shivena Saha Modate. AUM

No comments:

Post a Comment